Bhagavad Gita Chapitre 01 (en travail)

śrīmad bhagavadgītā – atha prathamo adhyāyaḥ – arjunaviṣādayogaḥ

dhṛtarāṣṭra uvāca
dharmakṣetre kurukṣetre samavetā yuyutsavaḥ
māmakāḥ pāṇḍavāś caiva kim akurvata sañjaya 1.1

1.1 : dhṛtarāṣṭra dit : « Ô sañjaya, qu’ont fait mes fils et les fils de pāṇḍu après s’être assemblés au lieu saint dharmakṣetra kurukṣetra, prêts à livrer bataille ? »

dhṛtarāṣṭra est un roi aveugle de naissance. Il représente notre mental avec sa tendance à l’égoïsme, à l’appropriation et à l’attachement. Notre mental est aveugle, il reçoit ses informations soit d’en bas/de l’extérieur par les sens, soit d’en haut par l’introspection, l’intelligence, l’intuition. sañjaya est un ministre de dhṛtarāṣṭra qui a reçu le pouvoir de voir à distance. Il représente la capacité d’introspection.

pāṇḍu est le frère cadet de dhṛtarāṣṭra, il est né très pâle, c’est ce que signifie son nom, le Pâle. Il représente notre capacité de discrimination, notre mental non-attaché. 

Les 100 fils de dhṛtarāṣṭra représentent les 100 activités du mental qui conduisent tendanciellement à l’attachement.

Les 5 fils de pāṇḍu représentent nos qualités qui conduisent tendanciellement au non-attachement. Ils représentent les 5 cakras de la gorge au coccyx, les 5 éléments éther, air, feu, eau et terre.

Le kurukṣetra représente notre corps et le monde physique. Le dharmakṣetra kurukṣetra représente le domaine psychologique, le monde astral. Le dharmakṣetra représente le monde spirituel, causal.

La bataille qui va avoir lieu est la bataille entre les bonnes et les mauvaises tendances en nous. Les mauvaises habitudes renforce notre ego, nos attachements, et sont créatrices de saṃskāra. Quand nous agissons avec attachement, avec l’idée que nous sommes instrumentaux dans l’action et que nous gagnons ou perdons quelque-chose, nous créons des traces, ou saṃskāra, dans notre psyché. Celles-ci renforcent notre fausse identité.

Pour atteindre la liberté intérieure, but du yoga, il faut brûler tous nos attachements et notre fausse identité.

L’essence du chemin spirituel, que décrit ce premier śloka, est qu’il faut s’arrêter, après chaque journée, et se demander :

“Que s’est-il passé aujourd’hui ? Suis-je allé vers plus de bonheur et de liberté intérieure ? Qu’ai-je envie de faire mieux demain ?”

Sans cet arrêt et se retournement introspectif, la vie nous ballade de désir en désir. A la place de contrôler le mental qui contrôle les sens, les sens dirigent le mental, qui nous ballade.

sañjaya uvāca

dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanas tadā

ācāryam upasaṅgamya rājā vacanam abravīt 1.2

paśyaitāṃ pāṇḍuputrāṇām ācārya mahatīṃ camūm

vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā 1.3

atra śūrā maheṣvāsā bhīmārjunasamā yudhi

yuyudhāno virāṭaśca drupadaś ca mahārathaḥ 1.4

dhṛṣṭaketuś cekitānaḥ kāśirājaś ca vīryavān

purujit kuntibhojaś ca śaibyaś ca narapuṅgavaḥ 1.5

yudhāmanyuś ca vikrānta uttamaujāś ca vīryavān

saubhadro draupadeyāś ca sarva eva mahārathāḥ 1.6

asmākaṃ tu viśiṣṭā ye tān nibodha dvijottama

nāyakā mama sainyasya saṃjñārthaṃ tān bravīmi te

1.7

bhavān bhīṣmaś ca karṇaś ca kṛpaś ca samitiñjayaḥ

aśvatthāmā vikarṇaś ca saumadattis tathaiva ca 1.8

anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ

nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ 1.9

aparyāptaṃ tad asmākaṃ balaṃ bhīṣmābhirakṣitam

paryāptaṃ tvidam eteṣāṃ balaṃ bhīmābhirakṣitam

1.10

ayaneṣu ca sarveṣu yathābhāgam avasthitāḥ

bhīṣmam evābhirakṣantu bhavantaḥ sarva eva hi 1.11

tasya sañjanayan harṣaṃ kuruvṛddhaḥ pitāmahaḥ

siṃhanādaṃ vinadyocchaiḥ śaṅkhaṃ dadhmau

pratāpavān 1.12

tataḥ śaṅkhāś ca bheryaś ca paṇavānakagomukhāḥ

sahasaivābhyahanyanta sa śabdas tumulobhavat 1.13

tataḥ śvetair hayair yukte mahati syandane sthitau

mādhavaḥ pāṇḍavaś caiva divyau śaṅkhau

pradaghmatuḥ 1.14

pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanañjayaḥ

pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā

vṛkodaraḥ 1.15

anañtavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ

nakulaḥ sahadevaś ca sughoṣamaṇipuṣpakau 1.16

kāśyaś ca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ

dhṛṣṭadyumno virāṭaś ca sātyakiś cāparājitaḥ 1.17

drupado draupadeyāś ca sarvaśaḥ pṛthivīpate

saubhadraś ca mahābāhuḥ śaṅkhān dadhmuḥ

pṛthakpṛthak 1.18

sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat

nabhaś ca pṛthivīṃ caiva tumulobhyanunādayan 1.19

atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān.h kapidhvajaḥ

pravṛtte śastrasaṃpāte dhanur udyamya pāṇḍavaḥ

1.20

hṛṣīkeśaṃ tadā vākyam idam āha mahīpate

senayor ubhayor madhye rathaṃ sthāpaya mecyuta

1.21

yāvad etān nirikṣehaṃ yoddhukāmān avasthitān

kair mayā saha yoddhavyam asmin raṇasamudyame

1.22

yotsyamānān avekṣehaṃ ya etetra samāgatāḥ

dhārtarāṣṭrasya durbuddher yuddhe priyacikīrṣavaḥ

1.23

evam ukto hṛṣīkeśo guḍākeśena bhārata

senayor ubhayor madhye sthāpayitvā rathottamam

1.24

bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām

uvāca pārtha paśyaitān samavetān kurūn iti 1.25

tatrāpaśyat sthitān pārthaḥ pitṛn atha pitāmahān

ācāryān mātulān bhrātṛn putrān pautrān sakhīṃs

tathā 1.26

śvaśurān suhṛdaś caiva senayor ubhayor api

tān samīkṣya sa kaunteyaḥ sarvān bandhūn avasthitān

1.27

kṛpayā parayāviṣṭo viṣīdann idamabravīt

dṛṣṭvemaṃ svajanaṃ kṛṣṇa yuyutsuṃ samupasthitam

1.28

sīdanti mama gātrāṇi mukhañ ca pariśuṣyati

vepathuś ca śarīre me romaharṣaś ca jāyate 1.29

gāṇḍīvaṃ straṃsate hastāt tvak caiva paridahyate

na ca śaknomy avasthātuṃ bhramatīva ca me manaḥ

1.30

nimittāni ca paśyāmi viparītāni keśava

na ca śreyonupaśyāmi hatvā svajanam āhave 1.31

na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca

kiṃ no rājyena govinda kiṃ bhogair jīvitena vā 1.32

yeṣām arthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca

ta imevasthitā yuddhe prāṇāṃs tyaktvā dhanāni ca

1.33

ācāryāḥ pitaraḥ putrās tathaiva ca pitāmahāḥ

mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinas tathā

1.34

etān na hantum icchhāmi ghnatopi madhusūdana

api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte 1.35

nihatya dhārtarāṣṭrān naḥ kā prītiḥ syājanārdana

pāpam evāśrayed asmān hatvaitān ātatāyinaḥ 1.36

tasmān nārhā vayaṃ hantuṃ dhārtarāṣṭrān

svabāndhavān

svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava

1.37

yadyapyete na paśyanti lobhopahatacetasaḥ

kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam 1.38

kathaṃ na jñeyam asmābhiḥ pāpād asmān nivartitum

kulakṣayakṛtaṃ doṣaṃ prapaśyadbhir janārdana 1.39

kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ

dharme naṣṭe kulaṃ kṛtsnam adharmobhibhavaty uta

1.40

adharmābhibhavāt kṛṣṇa praduṣyanti kulastriyaḥ

strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṅkaraḥ 1.41

saṅkaro narakāyaiva kulaghnānāṃ kulasya ca

patanti pitaro hy eṣāṃ luptapiṇḍodakakriyāḥ 1.42

doṣair etaiḥ kulaghnānāṃ varṇasaṅkarakārakaiḥ

utsādyante jātidharmāḥ kuladharmāś ca śāśvatāḥ 1.43

utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana

narake niyataṃ vāso bhavatīty anuśuśruma 1.44

aho bata mahat pāpaṃ kartuṃ vyavasitā vayam

yad rājyasukhalobhena hantuṃ svajanam udyatāḥ 1.45

yadi mām apratīkāram aśastraṃ śastrapāṇayaḥ

dhārtarāṣṭrā raṇe hanyus tan me kṣemataraṃ bhavet 1.46

evam uktvārjunaḥ saṅkhye rathopastha upāviśat

visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ 1.47

Laisser un commentaire